B 116-20 Kulamuktikallolinī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 116/20
Title: Kulamuktikallolinī
Dimensions: 43 x 13.5 cm x 227 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/22
Remarks:


Reel No. B 116-20 Inventory No. 36500

Title Kulamuktikallolinī

Author Ādyānanda

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 42.0 x 13.5 cm

Folios 49+172=221; missing fols. are 1–6, 56–58 and 20–22

Lines per Folio 10

Foliation figures in the upper left-hand margin and in the lower right-hand margin on the verso

Place of Deposit NAK

Accession No. 4/22

Manuscript Features

On the exposures 176 of Reel no. B 0117/01 is written some lines using different ink.

After the colophon there is added some lines.

Excerpts

Beginning

/// -naṃ vyādhipīḍitaṃ |

uchiṣṭhaṃ (!) durmukhaṃ cāpi svechāveśaṃ (!) dharaṃ viṭaṃ |

durvidagdhaṃ kuceṣṭaṃ ca. kuṭilaṃ bhīmavīkṣaṇaṃ |

nidrālasya yutaṃ tandrā. dyūtādivyasanānvitaṃ |

kapāṭakuḍyastaṃbhādau tirohitatanuṃ sadā |

śūnyaśaktikaraṃ kṣudraṃ. śraddhābhakti(2)vivarjitaṃ | (fol. 7r1–2)

End

yām īśo harir abjayonir amarā rokāpatis (!) tachira. (!)

sthāryya (!) py agirahaṣyeti(7)r na paramām ādyaṃtamadhyātimaṃ (!) |

yāvānaṃdamayī hṛdhīkagahanāpraviṣkṛtādhīndriyair (!)

guror ājñām anurmanyamānahṛdayais (!) tasyai bhavatyai namaḥ ||     ||

kallolinīvalitabodhasahasrapatra-

prodyan madhukramagakau(8)likasaṃhabhṛgāḥ (!) |

vargārthinaḥ sarabhasaṃ prapivaṃtu nityaṃ

gurvaṃghripadmabhajanāt tad apīha labhyaṃ ||     || (fol. 234r6–8)

Colophon

iti śrī ādyānaṃdanaviracitāyāṃ kulamuktikallolinyāṃ dvāviṃśatitamaḥ paṭa(9)laḥ samāptaḥ ||     || śubham bhūyāt ||     || (fol. 234r8–9)

Microfilm Details

Reel No. B 116/20–B 117/1

Date of Filming 07-10-1971

Exposures 52+177=229

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of flos. 46v–47r, 55v and 59r and 159v–196r

Catalogued by MS/SG

Date 05-07-2006

Bibliography